Declension table of ?parirakṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparirakṣiṇī parirakṣiṇyau parirakṣiṇyaḥ
Vocativeparirakṣiṇi parirakṣiṇyau parirakṣiṇyaḥ
Accusativeparirakṣiṇīm parirakṣiṇyau parirakṣiṇīḥ
Instrumentalparirakṣiṇyā parirakṣiṇībhyām parirakṣiṇībhiḥ
Dativeparirakṣiṇyai parirakṣiṇībhyām parirakṣiṇībhyaḥ
Ablativeparirakṣiṇyāḥ parirakṣiṇībhyām parirakṣiṇībhyaḥ
Genitiveparirakṣiṇyāḥ parirakṣiṇyoḥ parirakṣiṇīnām
Locativeparirakṣiṇyām parirakṣiṇyoḥ parirakṣiṇīṣu

Compound parirakṣiṇi - parirakṣiṇī -

Adverb -parirakṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria