Declension table of ?parirakṣaka

Deva

MasculineSingularDualPlural
Nominativeparirakṣakaḥ parirakṣakau parirakṣakāḥ
Vocativeparirakṣaka parirakṣakau parirakṣakāḥ
Accusativeparirakṣakam parirakṣakau parirakṣakān
Instrumentalparirakṣakeṇa parirakṣakābhyām parirakṣakaiḥ parirakṣakebhiḥ
Dativeparirakṣakāya parirakṣakābhyām parirakṣakebhyaḥ
Ablativeparirakṣakāt parirakṣakābhyām parirakṣakebhyaḥ
Genitiveparirakṣakasya parirakṣakayoḥ parirakṣakāṇām
Locativeparirakṣake parirakṣakayoḥ parirakṣakeṣu

Compound parirakṣaka -

Adverb -parirakṣakam -parirakṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria