Declension table of ?parirakṣā

Deva

FeminineSingularDualPlural
Nominativeparirakṣā parirakṣe parirakṣāḥ
Vocativeparirakṣe parirakṣe parirakṣāḥ
Accusativeparirakṣām parirakṣe parirakṣāḥ
Instrumentalparirakṣayā parirakṣābhyām parirakṣābhiḥ
Dativeparirakṣāyai parirakṣābhyām parirakṣābhyaḥ
Ablativeparirakṣāyāḥ parirakṣābhyām parirakṣābhyaḥ
Genitiveparirakṣāyāḥ parirakṣayoḥ parirakṣāṇām
Locativeparirakṣāyām parirakṣayoḥ parirakṣāsu

Adverb -parirakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria