Declension table of ?parirakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeparirakṣaṇīyam parirakṣaṇīye parirakṣaṇīyāni
Vocativeparirakṣaṇīya parirakṣaṇīye parirakṣaṇīyāni
Accusativeparirakṣaṇīyam parirakṣaṇīye parirakṣaṇīyāni
Instrumentalparirakṣaṇīyena parirakṣaṇīyābhyām parirakṣaṇīyaiḥ
Dativeparirakṣaṇīyāya parirakṣaṇīyābhyām parirakṣaṇīyebhyaḥ
Ablativeparirakṣaṇīyāt parirakṣaṇīyābhyām parirakṣaṇīyebhyaḥ
Genitiveparirakṣaṇīyasya parirakṣaṇīyayoḥ parirakṣaṇīyānām
Locativeparirakṣaṇīye parirakṣaṇīyayoḥ parirakṣaṇīyeṣu

Compound parirakṣaṇīya -

Adverb -parirakṣaṇīyam -parirakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria