Declension table of ?parirakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparirakṣaṇam parirakṣaṇe parirakṣaṇāni
Vocativeparirakṣaṇa parirakṣaṇe parirakṣaṇāni
Accusativeparirakṣaṇam parirakṣaṇe parirakṣaṇāni
Instrumentalparirakṣaṇena parirakṣaṇābhyām parirakṣaṇaiḥ
Dativeparirakṣaṇāya parirakṣaṇābhyām parirakṣaṇebhyaḥ
Ablativeparirakṣaṇāt parirakṣaṇābhyām parirakṣaṇebhyaḥ
Genitiveparirakṣaṇasya parirakṣaṇayoḥ parirakṣaṇānām
Locativeparirakṣaṇe parirakṣaṇayoḥ parirakṣaṇeṣu

Compound parirakṣaṇa -

Adverb -parirakṣaṇam -parirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria