Declension table of ?parirakṣaṇa

Deva

MasculineSingularDualPlural
Nominativeparirakṣaṇaḥ parirakṣaṇau parirakṣaṇāḥ
Vocativeparirakṣaṇa parirakṣaṇau parirakṣaṇāḥ
Accusativeparirakṣaṇam parirakṣaṇau parirakṣaṇān
Instrumentalparirakṣaṇena parirakṣaṇābhyām parirakṣaṇaiḥ parirakṣaṇebhiḥ
Dativeparirakṣaṇāya parirakṣaṇābhyām parirakṣaṇebhyaḥ
Ablativeparirakṣaṇāt parirakṣaṇābhyām parirakṣaṇebhyaḥ
Genitiveparirakṣaṇasya parirakṣaṇayoḥ parirakṣaṇānām
Locativeparirakṣaṇe parirakṣaṇayoḥ parirakṣaṇeṣu

Compound parirakṣaṇa -

Adverb -parirakṣaṇam -parirakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria