Declension table of ?parirabdha

Deva

NeuterSingularDualPlural
Nominativeparirabdham parirabdhe parirabdhāni
Vocativeparirabdha parirabdhe parirabdhāni
Accusativeparirabdham parirabdhe parirabdhāni
Instrumentalparirabdhena parirabdhābhyām parirabdhaiḥ
Dativeparirabdhāya parirabdhābhyām parirabdhebhyaḥ
Ablativeparirabdhāt parirabdhābhyām parirabdhebhyaḥ
Genitiveparirabdhasya parirabdhayoḥ parirabdhānām
Locativeparirabdhe parirabdhayoḥ parirabdheṣu

Compound parirabdha -

Adverb -parirabdham -parirabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria