Declension table of ?parirāpin

Deva

MasculineSingularDualPlural
Nominativeparirāpī parirāpiṇau parirāpiṇaḥ
Vocativeparirāpin parirāpiṇau parirāpiṇaḥ
Accusativeparirāpiṇam parirāpiṇau parirāpiṇaḥ
Instrumentalparirāpiṇā parirāpibhyām parirāpibhiḥ
Dativeparirāpiṇe parirāpibhyām parirāpibhyaḥ
Ablativeparirāpiṇaḥ parirāpibhyām parirāpibhyaḥ
Genitiveparirāpiṇaḥ parirāpiṇoḥ parirāpiṇām
Locativeparirāpiṇi parirāpiṇoḥ parirāpiṣu

Compound parirāpi -

Adverb -parirāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria