Declension table of ?parirāpiṇī

Deva

FeminineSingularDualPlural
Nominativeparirāpiṇī parirāpiṇyau parirāpiṇyaḥ
Vocativeparirāpiṇi parirāpiṇyau parirāpiṇyaḥ
Accusativeparirāpiṇīm parirāpiṇyau parirāpiṇīḥ
Instrumentalparirāpiṇyā parirāpiṇībhyām parirāpiṇībhiḥ
Dativeparirāpiṇyai parirāpiṇībhyām parirāpiṇībhyaḥ
Ablativeparirāpiṇyāḥ parirāpiṇībhyām parirāpiṇībhyaḥ
Genitiveparirāpiṇyāḥ parirāpiṇyoḥ parirāpiṇīnām
Locativeparirāpiṇyām parirāpiṇyoḥ parirāpiṇīṣu

Compound parirāpiṇi - parirāpiṇī -

Adverb -parirāpiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria