Declension table of ?paripūta

Deva

MasculineSingularDualPlural
Nominativeparipūtaḥ paripūtau paripūtāḥ
Vocativeparipūta paripūtau paripūtāḥ
Accusativeparipūtam paripūtau paripūtān
Instrumentalparipūtena paripūtābhyām paripūtaiḥ paripūtebhiḥ
Dativeparipūtāya paripūtābhyām paripūtebhyaḥ
Ablativeparipūtāt paripūtābhyām paripūtebhyaḥ
Genitiveparipūtasya paripūtayoḥ paripūtānām
Locativeparipūte paripūtayoḥ paripūteṣu

Compound paripūta -

Adverb -paripūtam -paripūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria