Declension table of ?paripūritā

Deva

FeminineSingularDualPlural
Nominativeparipūritā paripūrite paripūritāḥ
Vocativeparipūrite paripūrite paripūritāḥ
Accusativeparipūritām paripūrite paripūritāḥ
Instrumentalparipūritayā paripūritābhyām paripūritābhiḥ
Dativeparipūritāyai paripūritābhyām paripūritābhyaḥ
Ablativeparipūritāyāḥ paripūritābhyām paripūritābhyaḥ
Genitiveparipūritāyāḥ paripūritayoḥ paripūritānām
Locativeparipūritāyām paripūritayoḥ paripūritāsu

Adverb -paripūritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria