Declension table of ?paripūrita

Deva

NeuterSingularDualPlural
Nominativeparipūritam paripūrite paripūritāni
Vocativeparipūrita paripūrite paripūritāni
Accusativeparipūritam paripūrite paripūritāni
Instrumentalparipūritena paripūritābhyām paripūritaiḥ
Dativeparipūritāya paripūritābhyām paripūritebhyaḥ
Ablativeparipūritāt paripūritābhyām paripūritebhyaḥ
Genitiveparipūritasya paripūritayoḥ paripūritānām
Locativeparipūrite paripūritayoḥ paripūriteṣu

Compound paripūrita -

Adverb -paripūritam -paripūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria