Declension table of ?paripūrita

Deva

MasculineSingularDualPlural
Nominativeparipūritaḥ paripūritau paripūritāḥ
Vocativeparipūrita paripūritau paripūritāḥ
Accusativeparipūritam paripūritau paripūritān
Instrumentalparipūritena paripūritābhyām paripūritaiḥ paripūritebhiḥ
Dativeparipūritāya paripūritābhyām paripūritebhyaḥ
Ablativeparipūritāt paripūritābhyām paripūritebhyaḥ
Genitiveparipūritasya paripūritayoḥ paripūritānām
Locativeparipūrite paripūritayoḥ paripūriteṣu

Compound paripūrita -

Adverb -paripūritam -paripūritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria