Declension table of ?paripūrayitavya

Deva

NeuterSingularDualPlural
Nominativeparipūrayitavyam paripūrayitavye paripūrayitavyāni
Vocativeparipūrayitavya paripūrayitavye paripūrayitavyāni
Accusativeparipūrayitavyam paripūrayitavye paripūrayitavyāni
Instrumentalparipūrayitavyena paripūrayitavyābhyām paripūrayitavyaiḥ
Dativeparipūrayitavyāya paripūrayitavyābhyām paripūrayitavyebhyaḥ
Ablativeparipūrayitavyāt paripūrayitavyābhyām paripūrayitavyebhyaḥ
Genitiveparipūrayitavyasya paripūrayitavyayoḥ paripūrayitavyānām
Locativeparipūrayitavye paripūrayitavyayoḥ paripūrayitavyeṣu

Compound paripūrayitavya -

Adverb -paripūrayitavyam -paripūrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria