Declension table of ?paripūraṇīya

Deva

MasculineSingularDualPlural
Nominativeparipūraṇīyaḥ paripūraṇīyau paripūraṇīyāḥ
Vocativeparipūraṇīya paripūraṇīyau paripūraṇīyāḥ
Accusativeparipūraṇīyam paripūraṇīyau paripūraṇīyān
Instrumentalparipūraṇīyena paripūraṇīyābhyām paripūraṇīyaiḥ paripūraṇīyebhiḥ
Dativeparipūraṇīyāya paripūraṇīyābhyām paripūraṇīyebhyaḥ
Ablativeparipūraṇīyāt paripūraṇīyābhyām paripūraṇīyebhyaḥ
Genitiveparipūraṇīyasya paripūraṇīyayoḥ paripūraṇīyānām
Locativeparipūraṇīye paripūraṇīyayoḥ paripūraṇīyeṣu

Compound paripūraṇīya -

Adverb -paripūraṇīyam -paripūraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria