Declension table of ?paripūrṇavyañjanatā

Deva

FeminineSingularDualPlural
Nominativeparipūrṇavyañjanatā paripūrṇavyañjanate paripūrṇavyañjanatāḥ
Vocativeparipūrṇavyañjanate paripūrṇavyañjanate paripūrṇavyañjanatāḥ
Accusativeparipūrṇavyañjanatām paripūrṇavyañjanate paripūrṇavyañjanatāḥ
Instrumentalparipūrṇavyañjanatayā paripūrṇavyañjanatābhyām paripūrṇavyañjanatābhiḥ
Dativeparipūrṇavyañjanatāyai paripūrṇavyañjanatābhyām paripūrṇavyañjanatābhyaḥ
Ablativeparipūrṇavyañjanatāyāḥ paripūrṇavyañjanatābhyām paripūrṇavyañjanatābhyaḥ
Genitiveparipūrṇavyañjanatāyāḥ paripūrṇavyañjanatayoḥ paripūrṇavyañjanatānām
Locativeparipūrṇavyañjanatāyām paripūrṇavyañjanatayoḥ paripūrṇavyañjanatāsu

Adverb -paripūrṇavyañjanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria