Declension table of ?paripūrṇatva

Deva

NeuterSingularDualPlural
Nominativeparipūrṇatvam paripūrṇatve paripūrṇatvāni
Vocativeparipūrṇatva paripūrṇatve paripūrṇatvāni
Accusativeparipūrṇatvam paripūrṇatve paripūrṇatvāni
Instrumentalparipūrṇatvena paripūrṇatvābhyām paripūrṇatvaiḥ
Dativeparipūrṇatvāya paripūrṇatvābhyām paripūrṇatvebhyaḥ
Ablativeparipūrṇatvāt paripūrṇatvābhyām paripūrṇatvebhyaḥ
Genitiveparipūrṇatvasya paripūrṇatvayoḥ paripūrṇatvānām
Locativeparipūrṇatve paripūrṇatvayoḥ paripūrṇatveṣu

Compound paripūrṇatva -

Adverb -paripūrṇatvam -paripūrṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria