Declension table of ?paripūrṇasattva

Deva

MasculineSingularDualPlural
Nominativeparipūrṇasattvaḥ paripūrṇasattvau paripūrṇasattvāḥ
Vocativeparipūrṇasattva paripūrṇasattvau paripūrṇasattvāḥ
Accusativeparipūrṇasattvam paripūrṇasattvau paripūrṇasattvān
Instrumentalparipūrṇasattvena paripūrṇasattvābhyām paripūrṇasattvaiḥ paripūrṇasattvebhiḥ
Dativeparipūrṇasattvāya paripūrṇasattvābhyām paripūrṇasattvebhyaḥ
Ablativeparipūrṇasattvāt paripūrṇasattvābhyām paripūrṇasattvebhyaḥ
Genitiveparipūrṇasattvasya paripūrṇasattvayoḥ paripūrṇasattvānām
Locativeparipūrṇasattve paripūrṇasattvayoḥ paripūrṇasattveṣu

Compound paripūrṇasattva -

Adverb -paripūrṇasattvam -paripūrṇasattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria