Declension table of ?paripūrṇasahasracandravatī

Deva

FeminineSingularDualPlural
Nominativeparipūrṇasahasracandravatī paripūrṇasahasracandravatyau paripūrṇasahasracandravatyaḥ
Vocativeparipūrṇasahasracandravati paripūrṇasahasracandravatyau paripūrṇasahasracandravatyaḥ
Accusativeparipūrṇasahasracandravatīm paripūrṇasahasracandravatyau paripūrṇasahasracandravatīḥ
Instrumentalparipūrṇasahasracandravatyā paripūrṇasahasracandravatībhyām paripūrṇasahasracandravatībhiḥ
Dativeparipūrṇasahasracandravatyai paripūrṇasahasracandravatībhyām paripūrṇasahasracandravatībhyaḥ
Ablativeparipūrṇasahasracandravatyāḥ paripūrṇasahasracandravatībhyām paripūrṇasahasracandravatībhyaḥ
Genitiveparipūrṇasahasracandravatyāḥ paripūrṇasahasracandravatyoḥ paripūrṇasahasracandravatīnām
Locativeparipūrṇasahasracandravatyām paripūrṇasahasracandravatyoḥ paripūrṇasahasracandravatīṣu

Compound paripūrṇasahasracandravati - paripūrṇasahasracandravatī -

Adverb -paripūrṇasahasracandravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria