Declension table of ?paripūrṇamukha

Deva

MasculineSingularDualPlural
Nominativeparipūrṇamukhaḥ paripūrṇamukhau paripūrṇamukhāḥ
Vocativeparipūrṇamukha paripūrṇamukhau paripūrṇamukhāḥ
Accusativeparipūrṇamukham paripūrṇamukhau paripūrṇamukhān
Instrumentalparipūrṇamukhena paripūrṇamukhābhyām paripūrṇamukhaiḥ paripūrṇamukhebhiḥ
Dativeparipūrṇamukhāya paripūrṇamukhābhyām paripūrṇamukhebhyaḥ
Ablativeparipūrṇamukhāt paripūrṇamukhābhyām paripūrṇamukhebhyaḥ
Genitiveparipūrṇamukhasya paripūrṇamukhayoḥ paripūrṇamukhānām
Locativeparipūrṇamukhe paripūrṇamukhayoḥ paripūrṇamukheṣu

Compound paripūrṇamukha -

Adverb -paripūrṇamukham -paripūrṇamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria