Declension table of ?paripūrṇamānasā

Deva

FeminineSingularDualPlural
Nominativeparipūrṇamānasā paripūrṇamānase paripūrṇamānasāḥ
Vocativeparipūrṇamānase paripūrṇamānase paripūrṇamānasāḥ
Accusativeparipūrṇamānasām paripūrṇamānase paripūrṇamānasāḥ
Instrumentalparipūrṇamānasayā paripūrṇamānasābhyām paripūrṇamānasābhiḥ
Dativeparipūrṇamānasāyai paripūrṇamānasābhyām paripūrṇamānasābhyaḥ
Ablativeparipūrṇamānasāyāḥ paripūrṇamānasābhyām paripūrṇamānasābhyaḥ
Genitiveparipūrṇamānasāyāḥ paripūrṇamānasayoḥ paripūrṇamānasānām
Locativeparipūrṇamānasāyām paripūrṇamānasayoḥ paripūrṇamānasāsu

Adverb -paripūrṇamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria