Declension table of ?paripūrṇamānasa

Deva

NeuterSingularDualPlural
Nominativeparipūrṇamānasam paripūrṇamānase paripūrṇamānasāni
Vocativeparipūrṇamānasa paripūrṇamānase paripūrṇamānasāni
Accusativeparipūrṇamānasam paripūrṇamānase paripūrṇamānasāni
Instrumentalparipūrṇamānasena paripūrṇamānasābhyām paripūrṇamānasaiḥ
Dativeparipūrṇamānasāya paripūrṇamānasābhyām paripūrṇamānasebhyaḥ
Ablativeparipūrṇamānasāt paripūrṇamānasābhyām paripūrṇamānasebhyaḥ
Genitiveparipūrṇamānasasya paripūrṇamānasayoḥ paripūrṇamānasānām
Locativeparipūrṇamānase paripūrṇamānasayoḥ paripūrṇamānaseṣu

Compound paripūrṇamānasa -

Adverb -paripūrṇamānasam -paripūrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria