Declension table of ?paripūrṇamānasa

Deva

MasculineSingularDualPlural
Nominativeparipūrṇamānasaḥ paripūrṇamānasau paripūrṇamānasāḥ
Vocativeparipūrṇamānasa paripūrṇamānasau paripūrṇamānasāḥ
Accusativeparipūrṇamānasam paripūrṇamānasau paripūrṇamānasān
Instrumentalparipūrṇamānasena paripūrṇamānasābhyām paripūrṇamānasaiḥ paripūrṇamānasebhiḥ
Dativeparipūrṇamānasāya paripūrṇamānasābhyām paripūrṇamānasebhyaḥ
Ablativeparipūrṇamānasāt paripūrṇamānasābhyām paripūrṇamānasebhyaḥ
Genitiveparipūrṇamānasasya paripūrṇamānasayoḥ paripūrṇamānasānām
Locativeparipūrṇamānase paripūrṇamānasayoḥ paripūrṇamānaseṣu

Compound paripūrṇamānasa -

Adverb -paripūrṇamānasam -paripūrṇamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria