Declension table of ?paripūrṇabhāṣiṇī

Deva

FeminineSingularDualPlural
Nominativeparipūrṇabhāṣiṇī paripūrṇabhāṣiṇyau paripūrṇabhāṣiṇyaḥ
Vocativeparipūrṇabhāṣiṇi paripūrṇabhāṣiṇyau paripūrṇabhāṣiṇyaḥ
Accusativeparipūrṇabhāṣiṇīm paripūrṇabhāṣiṇyau paripūrṇabhāṣiṇīḥ
Instrumentalparipūrṇabhāṣiṇyā paripūrṇabhāṣiṇībhyām paripūrṇabhāṣiṇībhiḥ
Dativeparipūrṇabhāṣiṇyai paripūrṇabhāṣiṇībhyām paripūrṇabhāṣiṇībhyaḥ
Ablativeparipūrṇabhāṣiṇyāḥ paripūrṇabhāṣiṇībhyām paripūrṇabhāṣiṇībhyaḥ
Genitiveparipūrṇabhāṣiṇyāḥ paripūrṇabhāṣiṇyoḥ paripūrṇabhāṣiṇīnām
Locativeparipūrṇabhāṣiṇyām paripūrṇabhāṣiṇyoḥ paripūrṇabhāṣiṇīṣu

Compound paripūrṇabhāṣiṇi - paripūrṇabhāṣiṇī -

Adverb -paripūrṇabhāṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria