Declension table of ?paripūrṇārthā

Deva

FeminineSingularDualPlural
Nominativeparipūrṇārthā paripūrṇārthe paripūrṇārthāḥ
Vocativeparipūrṇārthe paripūrṇārthe paripūrṇārthāḥ
Accusativeparipūrṇārthām paripūrṇārthe paripūrṇārthāḥ
Instrumentalparipūrṇārthayā paripūrṇārthābhyām paripūrṇārthābhiḥ
Dativeparipūrṇārthāyai paripūrṇārthābhyām paripūrṇārthābhyaḥ
Ablativeparipūrṇārthāyāḥ paripūrṇārthābhyām paripūrṇārthābhyaḥ
Genitiveparipūrṇārthāyāḥ paripūrṇārthayoḥ paripūrṇārthānām
Locativeparipūrṇārthāyām paripūrṇārthayoḥ paripūrṇārthāsu

Adverb -paripūrṇārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria