Declension table of ?paripūjita

Deva

NeuterSingularDualPlural
Nominativeparipūjitam paripūjite paripūjitāni
Vocativeparipūjita paripūjite paripūjitāni
Accusativeparipūjitam paripūjite paripūjitāni
Instrumentalparipūjitena paripūjitābhyām paripūjitaiḥ
Dativeparipūjitāya paripūjitābhyām paripūjitebhyaḥ
Ablativeparipūjitāt paripūjitābhyām paripūjitebhyaḥ
Genitiveparipūjitasya paripūjitayoḥ paripūjitānām
Locativeparipūjite paripūjitayoḥ paripūjiteṣu

Compound paripūjita -

Adverb -paripūjitam -paripūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria