Declension table of ?paripūjita

Deva

MasculineSingularDualPlural
Nominativeparipūjitaḥ paripūjitau paripūjitāḥ
Vocativeparipūjita paripūjitau paripūjitāḥ
Accusativeparipūjitam paripūjitau paripūjitān
Instrumentalparipūjitena paripūjitābhyām paripūjitaiḥ paripūjitebhiḥ
Dativeparipūjitāya paripūjitābhyām paripūjitebhyaḥ
Ablativeparipūjitāt paripūjitābhyām paripūjitebhyaḥ
Genitiveparipūjitasya paripūjitayoḥ paripūjitānām
Locativeparipūjite paripūjitayoḥ paripūjiteṣu

Compound paripūjita -

Adverb -paripūjitam -paripūjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria