Declension table of ?paripuṭanavatā

Deva

FeminineSingularDualPlural
Nominativeparipuṭanavatā paripuṭanavate paripuṭanavatāḥ
Vocativeparipuṭanavate paripuṭanavate paripuṭanavatāḥ
Accusativeparipuṭanavatām paripuṭanavate paripuṭanavatāḥ
Instrumentalparipuṭanavatayā paripuṭanavatābhyām paripuṭanavatābhiḥ
Dativeparipuṭanavatāyai paripuṭanavatābhyām paripuṭanavatābhyaḥ
Ablativeparipuṭanavatāyāḥ paripuṭanavatābhyām paripuṭanavatābhyaḥ
Genitiveparipuṭanavatāyāḥ paripuṭanavatayoḥ paripuṭanavatānām
Locativeparipuṭanavatāyām paripuṭanavatayoḥ paripuṭanavatāsu

Adverb -paripuṭanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria