Declension table of ?paripuṭanavat

Deva

NeuterSingularDualPlural
Nominativeparipuṭanavat paripuṭanavantī paripuṭanavatī paripuṭanavanti
Vocativeparipuṭanavat paripuṭanavantī paripuṭanavatī paripuṭanavanti
Accusativeparipuṭanavat paripuṭanavantī paripuṭanavatī paripuṭanavanti
Instrumentalparipuṭanavatā paripuṭanavadbhyām paripuṭanavadbhiḥ
Dativeparipuṭanavate paripuṭanavadbhyām paripuṭanavadbhyaḥ
Ablativeparipuṭanavataḥ paripuṭanavadbhyām paripuṭanavadbhyaḥ
Genitiveparipuṭanavataḥ paripuṭanavatoḥ paripuṭanavatām
Locativeparipuṭanavati paripuṭanavatoḥ paripuṭanavatsu

Adverb -paripuṭanavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria