Declension table of ?paripuṭana

Deva

NeuterSingularDualPlural
Nominativeparipuṭanam paripuṭane paripuṭanāni
Vocativeparipuṭana paripuṭane paripuṭanāni
Accusativeparipuṭanam paripuṭane paripuṭanāni
Instrumentalparipuṭanena paripuṭanābhyām paripuṭanaiḥ
Dativeparipuṭanāya paripuṭanābhyām paripuṭanebhyaḥ
Ablativeparipuṭanāt paripuṭanābhyām paripuṭanebhyaḥ
Genitiveparipuṭanasya paripuṭanayoḥ paripuṭanānām
Locativeparipuṭane paripuṭanayoḥ paripuṭaneṣu

Compound paripuṭana -

Adverb -paripuṭanam -paripuṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria