Declension table of ?paripuṣkarā

Deva

FeminineSingularDualPlural
Nominativeparipuṣkarā paripuṣkare paripuṣkarāḥ
Vocativeparipuṣkare paripuṣkare paripuṣkarāḥ
Accusativeparipuṣkarām paripuṣkare paripuṣkarāḥ
Instrumentalparipuṣkarayā paripuṣkarābhyām paripuṣkarābhiḥ
Dativeparipuṣkarāyai paripuṣkarābhyām paripuṣkarābhyaḥ
Ablativeparipuṣkarāyāḥ paripuṣkarābhyām paripuṣkarābhyaḥ
Genitiveparipuṣkarāyāḥ paripuṣkarayoḥ paripuṣkarāṇām
Locativeparipuṣkarāyām paripuṣkarayoḥ paripuṣkarāsu

Adverb -paripuṣkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria