Declension table of ?paripuṣṭatā

Deva

FeminineSingularDualPlural
Nominativeparipuṣṭatā paripuṣṭate paripuṣṭatāḥ
Vocativeparipuṣṭate paripuṣṭate paripuṣṭatāḥ
Accusativeparipuṣṭatām paripuṣṭate paripuṣṭatāḥ
Instrumentalparipuṣṭatayā paripuṣṭatābhyām paripuṣṭatābhiḥ
Dativeparipuṣṭatāyai paripuṣṭatābhyām paripuṣṭatābhyaḥ
Ablativeparipuṣṭatāyāḥ paripuṣṭatābhyām paripuṣṭatābhyaḥ
Genitiveparipuṣṭatāyāḥ paripuṣṭatayoḥ paripuṣṭatānām
Locativeparipuṣṭatāyām paripuṣṭatayoḥ paripuṣṭatāsu

Adverb -paripuṣṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria