Declension table of ?paripuṣṭa

Deva

NeuterSingularDualPlural
Nominativeparipuṣṭam paripuṣṭe paripuṣṭāni
Vocativeparipuṣṭa paripuṣṭe paripuṣṭāni
Accusativeparipuṣṭam paripuṣṭe paripuṣṭāni
Instrumentalparipuṣṭena paripuṣṭābhyām paripuṣṭaiḥ
Dativeparipuṣṭāya paripuṣṭābhyām paripuṣṭebhyaḥ
Ablativeparipuṣṭāt paripuṣṭābhyām paripuṣṭebhyaḥ
Genitiveparipuṣṭasya paripuṣṭayoḥ paripuṣṭānām
Locativeparipuṣṭe paripuṣṭayoḥ paripuṣṭeṣu

Compound paripuṣṭa -

Adverb -paripuṣṭam -paripuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria