Declension table of ?paripreraka

Deva

NeuterSingularDualPlural
Nominativepariprerakam pariprerake pariprerakāṇi
Vocativeparipreraka pariprerake pariprerakāṇi
Accusativepariprerakam pariprerake pariprerakāṇi
Instrumentalpariprerakeṇa pariprerakābhyām pariprerakaiḥ
Dativepariprerakāya pariprerakābhyām pariprerakebhyaḥ
Ablativepariprerakāt pariprerakābhyām pariprerakebhyaḥ
Genitivepariprerakasya pariprerakayoḥ pariprerakāṇām
Locativepariprerake pariprerakayoḥ pariprerakeṣu

Compound paripreraka -

Adverb -pariprerakam -pariprerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria