Declension table of ?paripreraka

Deva

MasculineSingularDualPlural
Nominativepariprerakaḥ pariprerakau pariprerakāḥ
Vocativeparipreraka pariprerakau pariprerakāḥ
Accusativepariprerakam pariprerakau pariprerakān
Instrumentalpariprerakeṇa pariprerakābhyām pariprerakaiḥ pariprerakebhiḥ
Dativepariprerakāya pariprerakābhyām pariprerakebhyaḥ
Ablativepariprerakāt pariprerakābhyām pariprerakebhyaḥ
Genitivepariprerakasya pariprerakayoḥ pariprerakāṇām
Locativepariprerake pariprerakayoḥ pariprerakeṣu

Compound paripreraka -

Adverb -pariprerakam -pariprerakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria