Declension table of ?pariprepsu

Deva

MasculineSingularDualPlural
Nominativepariprepsuḥ pariprepsū pariprepsavaḥ
Vocativepariprepso pariprepsū pariprepsavaḥ
Accusativepariprepsum pariprepsū pariprepsūn
Instrumentalpariprepsunā pariprepsubhyām pariprepsubhiḥ
Dativepariprepsave pariprepsubhyām pariprepsubhyaḥ
Ablativepariprepsoḥ pariprepsubhyām pariprepsubhyaḥ
Genitivepariprepsoḥ pariprepsvoḥ pariprepsūnām
Locativepariprepsau pariprepsvoḥ pariprepsuṣu

Compound pariprepsu -

Adverb -pariprepsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria