Declension table of ?paripreṣitā

Deva

FeminineSingularDualPlural
Nominativeparipreṣitā paripreṣite paripreṣitāḥ
Vocativeparipreṣite paripreṣite paripreṣitāḥ
Accusativeparipreṣitām paripreṣite paripreṣitāḥ
Instrumentalparipreṣitayā paripreṣitābhyām paripreṣitābhiḥ
Dativeparipreṣitāyai paripreṣitābhyām paripreṣitābhyaḥ
Ablativeparipreṣitāyāḥ paripreṣitābhyām paripreṣitābhyaḥ
Genitiveparipreṣitāyāḥ paripreṣitayoḥ paripreṣitānām
Locativeparipreṣitāyām paripreṣitayoḥ paripreṣitāsu

Adverb -paripreṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria