Declension table of ?paripreṣita

Deva

NeuterSingularDualPlural
Nominativeparipreṣitam paripreṣite paripreṣitāni
Vocativeparipreṣita paripreṣite paripreṣitāni
Accusativeparipreṣitam paripreṣite paripreṣitāni
Instrumentalparipreṣitena paripreṣitābhyām paripreṣitaiḥ
Dativeparipreṣitāya paripreṣitābhyām paripreṣitebhyaḥ
Ablativeparipreṣitāt paripreṣitābhyām paripreṣitebhyaḥ
Genitiveparipreṣitasya paripreṣitayoḥ paripreṣitānām
Locativeparipreṣite paripreṣitayoḥ paripreṣiteṣu

Compound paripreṣita -

Adverb -paripreṣitam -paripreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria