Declension table of ?paripreṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparipreṣaṇam paripreṣaṇe paripreṣaṇāni
Vocativeparipreṣaṇa paripreṣaṇe paripreṣaṇāni
Accusativeparipreṣaṇam paripreṣaṇe paripreṣaṇāni
Instrumentalparipreṣaṇena paripreṣaṇābhyām paripreṣaṇaiḥ
Dativeparipreṣaṇāya paripreṣaṇābhyām paripreṣaṇebhyaḥ
Ablativeparipreṣaṇāt paripreṣaṇābhyām paripreṣaṇebhyaḥ
Genitiveparipreṣaṇasya paripreṣaṇayoḥ paripreṣaṇānām
Locativeparipreṣaṇe paripreṣaṇayoḥ paripreṣaṇeṣu

Compound paripreṣaṇa -

Adverb -paripreṣaṇam -paripreṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria