Declension table of ?pariprārdha

Deva

NeuterSingularDualPlural
Nominativepariprārdham pariprārdhe pariprārdhāni
Vocativepariprārdha pariprārdhe pariprārdhāni
Accusativepariprārdham pariprārdhe pariprārdhāni
Instrumentalpariprārdhena pariprārdhābhyām pariprārdhaiḥ
Dativepariprārdhāya pariprārdhābhyām pariprārdhebhyaḥ
Ablativepariprārdhāt pariprārdhābhyām pariprārdhebhyaḥ
Genitivepariprārdhasya pariprārdhayoḥ pariprārdhānām
Locativepariprārdhe pariprārdhayoḥ pariprārdheṣu

Compound pariprārdha -

Adverb -pariprārdham -pariprārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria