Declension table of ?pariprāpya

Deva

NeuterSingularDualPlural
Nominativepariprāpyam pariprāpye pariprāpyāṇi
Vocativepariprāpya pariprāpye pariprāpyāṇi
Accusativepariprāpyam pariprāpye pariprāpyāṇi
Instrumentalpariprāpyeṇa pariprāpyābhyām pariprāpyaiḥ
Dativepariprāpyāya pariprāpyābhyām pariprāpyebhyaḥ
Ablativepariprāpyāt pariprāpyābhyām pariprāpyebhyaḥ
Genitivepariprāpyasya pariprāpyayoḥ pariprāpyāṇām
Locativepariprāpye pariprāpyayoḥ pariprāpyeṣu

Compound pariprāpya -

Adverb -pariprāpyam -pariprāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria