Declension table of ?pariprāpaṇa

Deva

NeuterSingularDualPlural
Nominativepariprāpaṇam pariprāpaṇe pariprāpaṇāni
Vocativepariprāpaṇa pariprāpaṇe pariprāpaṇāni
Accusativepariprāpaṇam pariprāpaṇe pariprāpaṇāni
Instrumentalpariprāpaṇena pariprāpaṇābhyām pariprāpaṇaiḥ
Dativepariprāpaṇāya pariprāpaṇābhyām pariprāpaṇebhyaḥ
Ablativepariprāpaṇāt pariprāpaṇābhyām pariprāpaṇebhyaḥ
Genitivepariprāpaṇasya pariprāpaṇayoḥ pariprāpaṇānām
Locativepariprāpaṇe pariprāpaṇayoḥ pariprāpaṇeṣu

Compound pariprāpaṇa -

Adverb -pariprāpaṇam -pariprāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria