Declension table of ?paripoṭana

Deva

NeuterSingularDualPlural
Nominativeparipoṭanam paripoṭane paripoṭanāni
Vocativeparipoṭana paripoṭane paripoṭanāni
Accusativeparipoṭanam paripoṭane paripoṭanāni
Instrumentalparipoṭanena paripoṭanābhyām paripoṭanaiḥ
Dativeparipoṭanāya paripoṭanābhyām paripoṭanebhyaḥ
Ablativeparipoṭanāt paripoṭanābhyām paripoṭanebhyaḥ
Genitiveparipoṭanasya paripoṭanayoḥ paripoṭanānām
Locativeparipoṭane paripoṭanayoḥ paripoṭaneṣu

Compound paripoṭana -

Adverb -paripoṭanam -paripoṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria