Declension table of ?paripoṭa

Deva

MasculineSingularDualPlural
Nominativeparipoṭaḥ paripoṭau paripoṭāḥ
Vocativeparipoṭa paripoṭau paripoṭāḥ
Accusativeparipoṭam paripoṭau paripoṭān
Instrumentalparipoṭena paripoṭābhyām paripoṭaiḥ paripoṭebhiḥ
Dativeparipoṭāya paripoṭābhyām paripoṭebhyaḥ
Ablativeparipoṭāt paripoṭābhyām paripoṭebhyaḥ
Genitiveparipoṭasya paripoṭayoḥ paripoṭānām
Locativeparipoṭe paripoṭayoḥ paripoṭeṣu

Compound paripoṭa -

Adverb -paripoṭam -paripoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria