Declension table of ?paripoṣaka

Deva

NeuterSingularDualPlural
Nominativeparipoṣakam paripoṣake paripoṣakāṇi
Vocativeparipoṣaka paripoṣake paripoṣakāṇi
Accusativeparipoṣakam paripoṣake paripoṣakāṇi
Instrumentalparipoṣakeṇa paripoṣakābhyām paripoṣakaiḥ
Dativeparipoṣakāya paripoṣakābhyām paripoṣakebhyaḥ
Ablativeparipoṣakāt paripoṣakābhyām paripoṣakebhyaḥ
Genitiveparipoṣakasya paripoṣakayoḥ paripoṣakāṇām
Locativeparipoṣake paripoṣakayoḥ paripoṣakeṣu

Compound paripoṣaka -

Adverb -paripoṣakam -paripoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria