Declension table of ?paripoṣaka

Deva

MasculineSingularDualPlural
Nominativeparipoṣakaḥ paripoṣakau paripoṣakāḥ
Vocativeparipoṣaka paripoṣakau paripoṣakāḥ
Accusativeparipoṣakam paripoṣakau paripoṣakān
Instrumentalparipoṣakeṇa paripoṣakābhyām paripoṣakaiḥ paripoṣakebhiḥ
Dativeparipoṣakāya paripoṣakābhyām paripoṣakebhyaḥ
Ablativeparipoṣakāt paripoṣakābhyām paripoṣakebhyaḥ
Genitiveparipoṣakasya paripoṣakayoḥ paripoṣakāṇām
Locativeparipoṣake paripoṣakayoḥ paripoṣakeṣu

Compound paripoṣaka -

Adverb -paripoṣakam -paripoṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria