Declension table of ?paripoṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparipoṣaṇīyā paripoṣaṇīye paripoṣaṇīyāḥ
Vocativeparipoṣaṇīye paripoṣaṇīye paripoṣaṇīyāḥ
Accusativeparipoṣaṇīyām paripoṣaṇīye paripoṣaṇīyāḥ
Instrumentalparipoṣaṇīyayā paripoṣaṇīyābhyām paripoṣaṇīyābhiḥ
Dativeparipoṣaṇīyāyai paripoṣaṇīyābhyām paripoṣaṇīyābhyaḥ
Ablativeparipoṣaṇīyāyāḥ paripoṣaṇīyābhyām paripoṣaṇīyābhyaḥ
Genitiveparipoṣaṇīyāyāḥ paripoṣaṇīyayoḥ paripoṣaṇīyānām
Locativeparipoṣaṇīyāyām paripoṣaṇīyayoḥ paripoṣaṇīyāsu

Adverb -paripoṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria