Declension table of ?paripoṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeparipoṣaṇīyam paripoṣaṇīye paripoṣaṇīyāni
Vocativeparipoṣaṇīya paripoṣaṇīye paripoṣaṇīyāni
Accusativeparipoṣaṇīyam paripoṣaṇīye paripoṣaṇīyāni
Instrumentalparipoṣaṇīyena paripoṣaṇīyābhyām paripoṣaṇīyaiḥ
Dativeparipoṣaṇīyāya paripoṣaṇīyābhyām paripoṣaṇīyebhyaḥ
Ablativeparipoṣaṇīyāt paripoṣaṇīyābhyām paripoṣaṇīyebhyaḥ
Genitiveparipoṣaṇīyasya paripoṣaṇīyayoḥ paripoṣaṇīyānām
Locativeparipoṣaṇīye paripoṣaṇīyayoḥ paripoṣaṇīyeṣu

Compound paripoṣaṇīya -

Adverb -paripoṣaṇīyam -paripoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria