Declension table of ?paripoṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeparipoṣaṇīyaḥ paripoṣaṇīyau paripoṣaṇīyāḥ
Vocativeparipoṣaṇīya paripoṣaṇīyau paripoṣaṇīyāḥ
Accusativeparipoṣaṇīyam paripoṣaṇīyau paripoṣaṇīyān
Instrumentalparipoṣaṇīyena paripoṣaṇīyābhyām paripoṣaṇīyaiḥ paripoṣaṇīyebhiḥ
Dativeparipoṣaṇīyāya paripoṣaṇīyābhyām paripoṣaṇīyebhyaḥ
Ablativeparipoṣaṇīyāt paripoṣaṇīyābhyām paripoṣaṇīyebhyaḥ
Genitiveparipoṣaṇīyasya paripoṣaṇīyayoḥ paripoṣaṇīyānām
Locativeparipoṣaṇīye paripoṣaṇīyayoḥ paripoṣaṇīyeṣu

Compound paripoṣaṇīya -

Adverb -paripoṣaṇīyam -paripoṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria