Declension table of ?paripoṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparipoṣaṇam paripoṣaṇe paripoṣaṇāni
Vocativeparipoṣaṇa paripoṣaṇe paripoṣaṇāni
Accusativeparipoṣaṇam paripoṣaṇe paripoṣaṇāni
Instrumentalparipoṣaṇena paripoṣaṇābhyām paripoṣaṇaiḥ
Dativeparipoṣaṇāya paripoṣaṇābhyām paripoṣaṇebhyaḥ
Ablativeparipoṣaṇāt paripoṣaṇābhyām paripoṣaṇebhyaḥ
Genitiveparipoṣaṇasya paripoṣaṇayoḥ paripoṣaṇānām
Locativeparipoṣaṇe paripoṣaṇayoḥ paripoṣaṇeṣu

Compound paripoṣaṇa -

Adverb -paripoṣaṇam -paripoṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria